Site logo

Class 10 Sanskrit: Mastering Unseen Passages – Tips, Practice, and Answer Techniques

Introduction:

Introduction: Understanding an unseen passage in Sanskrit can be challenging for Class 10 students. However, with the right approach and practice, it becomes easier. This guide offers essential tips, practice strategies, and methods to answer questions effectively.

अपठितावबोधनम् (Unseen Passage) ( 01)

पाठः:
अस्मिन् नगरे एकः विद्यालयः अस्ति। तत्र विविधाः विषयाः अध्याप्यन्ते। विद्यालये एकः उद्यानं अपि अस्ति यत्र बालकाः क्रीडन्ति। प्रति वर्षे विद्यालये विज्ञान मेला आयोज्यते। छात्राः विज्ञानसम्बद्धानि परियोजनानि प्रदर्शयन्ति। अस्मिन् वर्षे एकः छात्रः आकाशे ग्रहाणाम् चलनम् दर्शयन् पुरस्कृतः अभवत्। शिक्षकाः छात्राणाम् उत्साहं वर्धयन्ति।

बहुविकल्पीय प्रश्नाः (Multiple Choice Questions)

  1. नगरे किमस्ति? (What is in the city?)
    a) उद्यानम्
    b) विद्यालयः
    c) विज्ञान मेला
  • उत्तरः: b) विद्यालयः
  1. विद्यालये किमस्ति? (What is in the school?)
    a) ग्रन्थालयः
    b) उद्यानम्
    c) तरणतालम्
  • उत्तरः: b) उद्यानम्
  1. विद्यालये कदा विज्ञान मेला आयोज्यते? (When is the science fair organized in the school?)
    a) प्रति मासे
    b) प्रति वर्षे
    c) प्रति सप्ताहे
  • उत्तरः: b) प्रति वर्षे
  1. छात्राः किम् प्रदर्शयन्ति? (What do students display?)
    a) कलाकृतियानि
    b) विज्ञानसम्बद्धानि परियोजनानि
    c) खेलकूद प्रदर्शन
  • उत्तरः: b) विज्ञानसम्बद्धानि परियोजनानि

बहुविकल्पीय प्रश्नाः (Multiple Choice Questions) Continued

  1. छात्रः किं दर्शयन् पुरस्कृतः अभवत्? (For what did the student receive an award?) – Continued
    a) वृक्षारोपणं
    b) आकाशे ग्रहाणाम् चलनम्
    c) जलसंरक्षणम्
  • उत्तरः: b) आकाशे ग्रहाणाम् चलनम्
  1. शिक्षकाः किम् कुर्वन्ति? (What do teachers do?)
    a) उत्साहं वर्धयन्ति
    b) पाठयन्ति
    c) परीक्षा आयोजयन्ति
  • उत्तरः: a) उत्साहं वर्धयन्ति

अतिलघूत्तरात्मकाः प्रश्नाः (Very Short Answer Questions)

  1. विद्यालये के क्रीडन्ति? (Who plays in the school garden?)
  • उत्तरः: बालकाः क्रीडन्ति।
  1. विज्ञान मेलायाम् एकः छात्रः किम् दर्शयति? (What does one student show at the science fair?)
  • उत्तरः: आकाशे ग्रहाणाम् चलनम् दर्शयति।
  1. विद्यालये किमस्ति? (What is there in the school?)
  • उत्तरः: उद्यानं अस्ति।

एकपदेन प्रश्नाः (One-word Answer Questions)

  1. नगरे किमस्ति? (What is in the city?)
  • उत्तरः: विद्यालयः।
  1. विज्ञान मेला कदा आयोज्यते? (When is the science fair organized?)
  • उत्तरः: वर्षे।

शीर्षक

विद्यालयस्य वैभवम् (The Glory of the School)

Class 10 Sanskrit: Mastering Unseen Passages – Tips, Practice, and Answer Techniques by Shala Saral

अपठितावबोधनम् (Unseen Passage) ( 02)

शीर्षकः: पर्यावरण-रक्षणम् (Environmental Protection)

पाठः:
एकस्मिन् ग्रामे सर्वे जनाः पर्यावरण-संरक्षणे प्रयत्नशीलाः आसन्। ते वृक्षारोपणं कुर्वन्ति, जलस्य संरक्षणं च करोति। ग्रामस्य मध्ये एकः बृहत् उद्यानं आसीत् यत्र बहवः पक्षिणः च जन्तवः च निवसन्ति। बालकाः तत्र क्रीडन्ति च पर्यावरणस्य महत्वं जानन्ति। ग्रामे एकः पर्यावरण मेला अपि आयोज्यते यत्र सर्वे ग्रामवासी सहभागित्वं कुर्वन्ति। अस्याः मेलायाः माध्यमेन ग्रामीणाः स्वच्छता वृक्षारोपणादिके प्रेरिताः भवन्ति।

बहुविकल्पीय प्रश्नाः (Multiple Choice Questions)

  1. ग्रामे जनाः किं कुर्वन्ति? (What do the villagers do?)
    a) वृक्षारोपणं
    b) जलस्य संरक्षणं
    c) उभयमपि
  • उत्तरः: c) उभयमपि
  1. ग्रामस्य मध्ये किमस्ति? (What is in the middle of the village?)
    a) विद्यालयः
    b) उद्यानम्
    c) मेला
  • उत्तरः: b) उद्यानम्
  1. के उद्याने क्रीडन्ति? (Who play in the garden?)
    a) जन्तवः
    b) बालकाः
    c) ग्रामीणाः
  • उत्तरः: b) बालकाः

अतिलघूत्तरात्मकाः प्रश्नाः (Very Short Answer Questions)

  1. ग्रामे का मेला आयोज्यते? (What fair is organized in the village?)
  • उत्तरः: पर्यावरण मेला।
  1. मेलायाः माध्यमेन किम् भवति? (What happens through the medium of the fair?)
  • उत्तरः: ग्रामीणाः स्वच्छता वृक्षारोपणादिके प्रेरिताः

अतिलघूत्तरात्मकाः प्रश्नाः (Very Short Answer Questions) – Continued

  1. मेलायाः माध्यमेन किम् भवति? (What happens through the medium of the fair?) – Continued
  • उत्तरः: ग्रामीणाः स्वच्छता वृक्षारोपणादिके प्रेरिताः भवन्ति।

एकपदेन प्रश्नाः (One-word Answer Questions)

  1. ग्रामे किम् आयोज्यते? (What is organized in the village?)
  • उत्तरः: मेला।
  1. उद्याने के निवसन्ति? (Who live in the garden?)
  • उत्तरः: पक्षिणः।

अपठितावबोधनम् (Unseen Passage) (03)

शीर्षकः: ग्रामीण जीवनम् (Village Life)

पाठः:
ग्रामे एकः सरोवरः अस्ति। तत्र जलपक्षिणः सन्ति च बालाः जलक्रीडां कुर्वन्ति। ग्रामस्य जनाः प्रातःकाले सरोवरस्य जलेन पूजां कुर्वन्ति। वृक्षाः सरोवरस्य परितः छायां यच्छन्ति। ग्रामीणाः परस्परं सहायतां कुर्वन्ति। प्रति वर्षे ग्रामे उत्सवः भवति यत्र सर्वे समागच्छन्ति।

बहुविकल्पीय प्रश्नाः (Multiple Choice Questions)

  1. ग्रामे किमस्ति? (What is in the village?)
    a) उद्यानम्
    b) सरोवरः
    c) विद्यालयः
  • उत्तरः: b) सरोवरः
  1. सरोवरस्य परितः के यच्छन्ति छायां? (Who provide shade around the pond?)
    a) वृक्षाः
    b) भवनानि
    c) पर्वताः
  • उत्तरः: a) वृक्षाः
  1. ग्रामीणाः किं कुर्वन्ति? (What do the villagers do?)
    a) परस्परं सहायतां कुर्वन्ति
    b) नाट्यं कुर्वन्ति
    c) गायनं कुर्वन्ति
  • उत्तरः: a) परस्परं सहायतां कुर्वन्ति

अतिलघूत्तरात्मकाः प्रश्नाः (Very Short Answer Questions)

  1. बालाः किम् कुर्वन्ति सरोवरे? (What do children do in the pond?)
  • उत्तरः: जलक्रीडां कुर्वन्ति।
  1. प्रति वर्षे ग्रामे किम् भवति? (What happens every year in the village?)
  • उत्तरः: उत्सवः भवति।

एकपदेन प्रश्नाः (One-word Answer Questions)

  1. ग्रामस्य जनाः प्रातःकाले किम् कुर्वन्ति? (What do the villagers do in the morning?)
  • उत्तरः: पूजां।
  1. सरोवरे के सन्ति? (Who are in the pond?)
  • उत्तरः: जलपक्षिणः।

Tips to understand unseen passage in sanskrit language

Understanding an unseen passage in Sanskrit, especially for students, involves several key steps and strategies. Here are some tips:

  1. Familiarity with Vocabulary: Enhance your vocabulary in Sanskrit. Knowing more words helps in understanding the passage better.
  2. Understand the Context: Try to get a general idea of what the passage is about. Look for familiar words or cognates (words that look similar to those you know in another language, like Hindi).
  3. Identify Keywords: Look for key nouns, verbs, and adjectives. These words often hold the main idea of the sentences and the passage.
  4. Understand Grammar and Syntax: Sanskrit has a complex structure. Pay attention to verb conjugations, gender, and case endings, as they can change the meaning of a sentence.
  5. Practice Regularly: Regular reading of Sanskrit texts improves comprehension skills over time.
  6. Use Context Clues: If you encounter an unfamiliar word, use the rest of the sentence or passage to guess its meaning.
  7. Summarize Paragraphs: After reading each paragraph, summarize it in your own words to ensure understanding.
  8. Look for Logical Connections: Identify if the sentences or paragraphs follow a cause and effect, problem and solution, or any other logical pattern.
  9. Practice Writing Answers: After understanding the passage, practice writing answers to potential questions.